अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः।।१ ।। आसीद् तुंगध्वजो राजा प्रजापालनतत्परः।प्रसाद सत्यदेवस्य त्यक्त्वा दुःखमवाप सः।।२।। एकदा स वनं गत्वा हत्वा बहुविधान् पशुन्।आगत्य वटमूलञ्च दृष्ट्वा
-
-
अथ षष्टोऽध्यायः सूत उवाच- यात्रां कृत्वा ततः साधुर्मङगलाचार -पूर्विकाम्। ब्राह्मणाय धनं दत्त्वा सहर्षं नगरं ययौ।।१।। कियद् दूरे गते साधौ सत्यनारायणः प्रभुः। जिज्ञासां कृतवान् साधो! किमस्ति तरणौ
-
अथ पञ्चमोंध्याय: मायया सत्यदेवस्य न श्रुतञ्च तयोर्वचः। ततस्तयोध निं राज्ञा गृहीतं चन्द्रकेतुना।।१।। तच्छापाच्च तयोर्गेहे| भार्या च दुःखिताऽभवत् । चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्
-
अथ चतुर्थोऽध्यायः आसीदुल्कामुखो नाम नृपतिर्बलिनां वरः। जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति। दिने दिने धनं दत्त्वा द्विजान् सन्तोषयन् सुधीः।।१।। भार्या तस्य प्रमुग्धा च सरोजवदना सती। सत्यव्रतं
-
अथ तृतीयोऽध्यायः मयाऽपि कथितं विप्र! किमन्यत् कथयामि ते ।।१।। शौनक उवाच- तस्माद् विप्र ! व्रतं केन पृथिव्यां चरितं मने!। तत्सर्वं श्रोतुमिच्छामि श्रद्धाऽस्माकं प्रजायते।।२।। सूत उवाच- श्रृणुध्वं
-
अथ द्वितीयोऽध्यायः एकदा नारदो योगी नराऽनुग्रह-काङ्क्षया। पर्यटन विविधान् लोकान् मर्त्यलोकमुपागतः।।१।। तत्र दृष्ट्वा जनाः सर्वे नानादुःखसमन्विताः। नानायोनि-समुत्पन्नाः। क्लिश्यन्ते पापकर्मभिः
-
अथ प्रथमोध्याय: ॐ नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्। देवी सरस्वतीं चैव ततो जयमुदीरयेत् ।। एकदा मुनयः सर्वे सर्वलोकहिते रताः। सुरम्ये नैमिषारण्ये गोष्ठी चक्रुर्मनोरमाम् ।।१।। तत्रान्तरे महातेजा